Original

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।मध्ये नागसहस्रस्य भ्रातृभिः परिवारितम् ॥ १४ ॥

Segmented

पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि मध्ये नाग-सहस्रस्य भ्रातृभिः परिवारितम्

Analysis

Word Lemma Parse
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
आतपत्रेण आतपत्र pos=n,g=n,c=3,n=s
ध्रियमाणेन धृ pos=va,g=n,c=3,n=s,f=part
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
नाग नाग pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part