Original

दृष्ट्वा ध्वजाग्रं पार्थानां धार्तराष्ट्रो महामनाः ।सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवान् ॥ १३ ॥

Segmented

दृष्ट्वा ध्वज-अग्रम् पार्थानाम् धार्तराष्ट्रो महा-मनाः सह सर्वैः महीपालैः प्रत्यव्यूहत पाण्डवान्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
ध्वज ध्वज pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
महीपालैः महीपाल pos=n,g=m,c=3,n=p
प्रत्यव्यूहत प्रतिव्यूह् pos=v,p=3,n=s,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p