Original

अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च ।योजयामास कौरव्यो युद्धकाल उपस्थिते ॥ १२ ॥

Segmented

अभिज्ञानानि सर्वेषाम् संज्ञाः च आभरणानि च योजयामास कौरव्यो युद्ध-काले उपस्थिते

Analysis

Word Lemma Parse
अभिज्ञानानि अभिज्ञान pos=n,g=n,c=2,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
संज्ञाः संज्ञा pos=n,g=f,c=2,n=p
pos=i
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i
योजयामास योजय् pos=v,p=3,n=s,l=lit
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part