Original

संज्ञाश्च विविधास्तास्तास्तेषां चक्रे युधिष्ठिरः ।एवंवादी वेदितव्यः पाण्डवेयोऽयमित्युत ॥ ११ ॥

Segmented

संज्ञाः च विविधाः ताः ताः तेषाम् चक्रे युधिष्ठिरः एवंवादी वेदितव्यः पाण्डवेयो ऽयम् इति उत

Analysis

Word Lemma Parse
संज्ञाः संज्ञा pos=n,g=f,c=2,n=p
pos=i
विविधाः विविध pos=a,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
एवंवादी एवंवादिन् pos=a,g=m,c=1,n=s
वेदितव्यः विद् pos=va,g=m,c=1,n=s,f=krtya
पाण्डवेयो पाण्डवेय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
उत उत pos=i