Original

तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ ।आदिदेश सवाहानां भक्ष्यभोज्यमनुत्तमम् ॥ १० ॥

Segmented

तेषाम् युधिष्ठिरो राजा सर्वेषाम् पुरुष-ऋषभ आदिदेश स वाहानाम् भक्ष्य-भोज्यम् अनुत्तमम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आदिदेश आदिश् pos=v,p=3,n=s,l=lit
pos=i
वाहानाम् वाह pos=n,g=m,c=6,n=p
भक्ष्य भक्ष्य pos=n,comp=y
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s