Original

सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः ।अनलश्चानिलश्चैव विशालाक्षोऽथ कुण्डली ॥ ९ ॥

Segmented

सुवर्णचूडो नागाशी दारुणः चण्डतुण्डकः अनलः च अनिलः च एव विशालाक्षो ऽथ कुण्डली

Analysis

Word Lemma Parse
सुवर्णचूडो सुवर्णचूड pos=n,g=m,c=1,n=s
नागाशी नागाशिन् pos=n,g=m,c=1,n=s
दारुणः दारुण pos=n,g=m,c=1,n=s
चण्डतुण्डकः चण्डतुण्डक pos=n,g=m,c=1,n=s
अनलः अनल pos=n,g=m,c=1,n=s
pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विशालाक्षो विशालाक्ष pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
कुण्डली कुण्डलिन् pos=n,g=m,c=1,n=s