Original

दैवतं विष्णुरेतेषां विष्णुरेव परायणम् ।हृदि चैषां सदा विष्णुर्विष्णुरेव गतिः सदा ॥ ८ ॥

Segmented

दैवतम् विष्णुः एतेषाम् विष्णुः एव परायणम् हृदि च एषाम् सदा विष्णुः विष्णुः एव गतिः सदा

Analysis

Word Lemma Parse
दैवतम् दैवत pos=n,g=n,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
एतेषाम् एतद् pos=n,g=m,c=6,n=p
विष्णुः विष्णु pos=n,g=m,c=1,n=s
एव एव pos=i
परायणम् परायण pos=n,g=n,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
सदा सदा pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
एव एव pos=i
गतिः गति pos=n,g=f,c=1,n=s
सदा सदा pos=i