Original

नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु ।मातले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम् ॥ ७ ॥

Segmented

नामानि च एषाम् वक्ष्यामि यथा प्राधान्यतः शृणु मातले श्लाघ्यम् एतत् हि कुलम् विष्णु-परिग्रहम्

Analysis

Word Lemma Parse
नामानि नामन् pos=n,g=n,c=2,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
प्राधान्यतः प्राधान्य pos=n,g=n,c=5,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मातले मातलि pos=n,g=m,c=8,n=s
श्लाघ्यम् श्लाघ् pos=va,g=n,c=1,n=s,f=krtya
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
कुलम् कुल pos=n,g=n,c=1,n=s
विष्णु विष्णु pos=n,comp=y
परिग्रहम् परिग्रह pos=n,g=n,c=1,n=s