Original

कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः ।ज्ञातिसंक्षयकर्तृत्वाद्ब्राह्मण्यं न लभन्ति वै ॥ ६ ॥

Segmented

कर्मणा क्षत्रियाः च एते निर्घृणा भोगि-भोजिनः ज्ञाति-संक्षय-कर्तृ-त्वात् ब्राह्मण्यम् न लभन्ति वै

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
एते एतद् pos=n,g=m,c=1,n=p
निर्घृणा निर्घृण pos=a,g=m,c=1,n=p
भोगि भोगिन् pos=n,comp=y
भोजिनः भोजिन् pos=a,g=m,c=1,n=p
ज्ञाति ज्ञाति pos=n,comp=y
संक्षय संक्षय pos=n,comp=y
कर्तृ कर्तृ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
pos=i
लभन्ति लभ् pos=v,p=3,n=p,l=lat
वै वै pos=i