Original

सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः ।सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत ॥ ५ ॥

Segmented

सर्वे हि एते श्रिया युक्ताः सर्वे श्रीवत्स-लक्षणाः सर्वे श्रियम् अभीप्सन्तो धारयन्ति बलानि उत

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
श्रीवत्स श्रीवत्स pos=n,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
श्रियम् श्री pos=n,g=f,c=2,n=s
अभीप्सन्तो अभीप्स् pos=va,g=m,c=1,n=p,f=part
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
बलानि बल pos=n,g=n,c=2,n=p
उत उत pos=i