Original

पक्षिराजाभिजात्यानां सहस्राणि शतानि च ।कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः ॥ ४ ॥

Segmented

पक्षि-राज-आभिजात्यानाम् सहस्राणि शतानि च कश्यपस्य ततो वंशे जातैः भूति-विवर्धनैः

Analysis

Word Lemma Parse
पक्षि पक्षिन् pos=n,comp=y
राज राजन् pos=n,comp=y
आभिजात्यानाम् आभिजात्य pos=n,g=n,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शतानि शत pos=n,g=n,c=1,n=p
pos=i
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
ततो ततस् pos=i
वंशे वंश pos=n,g=m,c=7,n=s
जातैः जन् pos=va,g=m,c=3,n=p,f=part
भूति भूति pos=n,comp=y
विवर्धनैः विवर्धन pos=a,g=m,c=3,n=p