Original

वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम् ।सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा ॥ २ ॥

Segmented

वैनतेय-सुतैः सूत षड्भिः ततम् इदम् कुलम् सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा

Analysis

Word Lemma Parse
वैनतेय वैनतेय pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
सूत सूत pos=n,g=m,c=8,n=s
षड्भिः षष् pos=n,g=m,c=3,n=p
ततम् तन् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
सुमुखेन सुमुख pos=n,g=m,c=3,n=s
सुनाम्ना सुनामन् pos=n,g=m,c=3,n=s
pos=i
सुनेत्रेण सुनेत्र pos=n,g=m,c=3,n=s
सुवर्चसा सुवर्चस् pos=n,g=m,c=3,n=s