Original

सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च ।मलयो मातरिश्वा च निशाकरदिवाकरौ ॥ १४ ॥

Segmented

सुस्वरो मधुपर्कः च हेमवर्णः तथा एव च मलयो मातरिश्वा च निशाकर-दिवाकरौ

Analysis

Word Lemma Parse
सुस्वरो सुस्वर pos=n,g=m,c=1,n=s
मधुपर्कः मधुपर्क pos=n,g=m,c=1,n=s
pos=i
हेमवर्णः हेमवर्ण pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
मलयो मलय pos=n,g=m,c=1,n=s
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s
pos=i
निशाकर निशाकर pos=n,comp=y
दिवाकरौ दिवाकर pos=n,g=m,c=1,n=d