Original

गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः ।विष्णुधन्वा कुमारश्च परिबर्हो हरिस्तथा ॥ १३ ॥

Segmented

गुरुभारः कपोतः च सूर्यनेत्रः चिरान्तकः विष्णुधन्वा कुमारः च परिबर्हो हरिः तथा

Analysis

Word Lemma Parse
गुरुभारः गुरुभार pos=n,g=m,c=1,n=s
कपोतः कपोत pos=n,g=m,c=1,n=s
pos=i
सूर्यनेत्रः सूर्यनेत्र pos=n,g=m,c=1,n=s
चिरान्तकः चिरान्तक pos=n,g=m,c=1,n=s
विष्णुधन्वा विष्णुधन्वन् pos=n,g=m,c=1,n=s
कुमारः कुमार pos=n,g=m,c=1,n=s
pos=i
परिबर्हो परिबर्ह pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
तथा तथा pos=i