Original

सुमुखः सुखकेतुश्च चित्रबर्हस्तथानघः ।मेघकृत्कुमुदो दक्षः सर्पान्तः सोमभोजनः ॥ १२ ॥

Segmented

सुमुखः सुखकेतुः च चित्रबर्हः तथा अनघः मेघकृत् कुमुदो दक्षः सर्पान्तः सोमभोजनः

Analysis

Word Lemma Parse
सुमुखः सुमुख pos=n,g=m,c=1,n=s
सुखकेतुः सुखकेतु pos=n,g=m,c=1,n=s
pos=i
चित्रबर्हः चित्रबर्ह pos=n,g=m,c=1,n=s
तथा तथा pos=i
अनघः अनघ pos=n,g=m,c=1,n=s
मेघकृत् मेघकृत् pos=n,g=m,c=1,n=s
कुमुदो कुमुद pos=n,g=m,c=1,n=s
दक्षः दक्ष pos=n,g=m,c=1,n=s
सर्पान्तः सर्पान्त pos=n,g=m,c=1,n=s
सोमभोजनः सोमभोजन pos=n,g=m,c=1,n=s