Original

त्रिवारः सप्तवारश्च वाल्मीकिर्द्वीपकस्तथा ।दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेसरः ॥ ११ ॥

Segmented

त्रिवारः सप्तवारः च वाल्मीकिः द्वीपकः तथा दैत्यद्वीपः सरिद्द्वीपः सारसः पद्मकेसरः

Analysis

Word Lemma Parse
त्रिवारः त्रिवार pos=n,g=m,c=1,n=s
सप्तवारः सप्तवार pos=n,g=m,c=1,n=s
pos=i
वाल्मीकिः वाल्मीकि pos=n,g=m,c=1,n=s
द्वीपकः द्वीपक pos=n,g=m,c=1,n=s
तथा तथा pos=i
दैत्यद्वीपः दैत्यद्वीप pos=n,g=m,c=1,n=s
सरिद्द्वीपः सरिद्द्वीप pos=n,g=m,c=1,n=s
सारसः सारस pos=n,g=m,c=1,n=s
पद्मकेसरः पद्मकेसर pos=n,g=m,c=1,n=s