Original

काश्यपिर्ध्वजविष्कम्भो वैनतेयोऽथ वामनः ।वातवेगो दिशाचक्षुर्निमेषो निमिषस्तथा ॥ १० ॥

Segmented

काश्यपिः ध्वजविष्कम्भो वैनतेयो ऽथ वामनः वातवेगो दिशाचक्षुः निमेषो निमिषः तथा

Analysis

Word Lemma Parse
काश्यपिः काश्यपि pos=n,g=m,c=1,n=s
ध्वजविष्कम्भो ध्वजविष्कम्भ pos=n,g=m,c=1,n=s
वैनतेयो वैनतेय pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
वामनः वामन pos=n,g=m,c=1,n=s
वातवेगो वातवेग pos=n,g=m,c=1,n=s
दिशाचक्षुः दिशाचक्षुस् pos=n,g=m,c=1,n=s
निमेषो निमेष pos=n,g=m,c=1,n=s
निमिषः निमिष pos=n,g=m,c=1,n=s
तथा तथा pos=i