Original

नारद उवाच ।अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् ।विक्रमे गमने भारे नैषामस्ति परिश्रमः ॥ १ ॥

Segmented

नारद उवाच अयम् लोकः सुपर्णानाम् पक्षिणाम् पन्नग-आशिन् विक्रमे गमने भारे न एषाम् अस्ति परिश्रमः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
सुपर्णानाम् सुपर्ण pos=n,g=m,c=6,n=p
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
पन्नग पन्नग pos=n,comp=y
आशिन् आशिन् pos=a,g=m,c=6,n=p
विक्रमे विक्रम pos=n,g=m,c=7,n=s
गमने गमन pos=n,g=n,c=7,n=s
भारे भार pos=n,g=m,c=7,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
परिश्रमः परिश्रम pos=n,g=m,c=1,n=s