Original

पश्य वेश्मानि रौक्माणि मातले राजतानि च ।कर्मणा विधियुक्तेन युक्तान्युपगतानि च ॥ ९ ॥

Segmented

पश्य वेश्मानि रौक्माणि मातले राजतानि च कर्मणा विधि-युक्तेन युक्तानि उपगतानि च

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
रौक्माणि रौक्म pos=a,g=n,c=2,n=p
मातले मातलि pos=n,g=m,c=8,n=s
राजतानि राजत pos=a,g=n,c=2,n=p
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
विधि विधि pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
उपगतानि उपगम् pos=va,g=n,c=2,n=p,f=part
pos=i