Original

बहुशो मातले त्वं च तव पुत्रश्च गोमुखः ।निर्भग्नो देवराजश्च सहपुत्रः शचीपतिः ॥ ८ ॥

Segmented

बहुशो मातले त्वम् च तव पुत्रः च गोमुखः निर्भग्नो देवराजः च सह पुत्रः शचीपतिः

Analysis

Word Lemma Parse
बहुशो बहुशस् pos=i
मातले मातलि pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
गोमुखः गोमुख pos=n,g=m,c=1,n=s
निर्भग्नो निर्भज् pos=va,g=m,c=1,n=s,f=part
देवराजः देवराज pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
शचीपतिः शचीपति pos=n,g=m,c=1,n=s