Original

निवातकवचा नाम दानवा युद्धदुर्मदाः ।जानासि च यथा शक्रो नैताञ्शक्नोति बाधितुम् ॥ ७ ॥

Segmented

निवात-कवचाः नाम दानवा युद्ध-दुर्मदाः जानासि च यथा शक्रो न एतान् शक्नोति बाधितुम्

Analysis

Word Lemma Parse
निवात निवात pos=a,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
नाम नाम pos=i
दानवा दानव pos=n,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p
जानासि ज्ञा pos=v,p=2,n=s,l=lat
pos=i
यथा यथा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
शक्नोति शक् pos=v,p=3,n=s,l=lat
बाधितुम् बाध् pos=vi