Original

असुराः कालखञ्जाश्च तथा विष्णुपदोद्भवाः ।नैरृता यातुधानाश्च ब्रह्मवेदोद्भवाश्च ये ॥ ५ ॥

Segmented

असुराः काल-खञ्जाः च तथा विष्णु-पद-उद्भवाः नैरृता यातुधानाः च ब्रह्मवेद-उद्भवाः च ये

Analysis

Word Lemma Parse
असुराः असुर pos=n,g=m,c=1,n=p
काल काल pos=a,comp=y
खञ्जाः खञ्ज pos=a,g=m,c=1,n=p
pos=i
तथा तथा pos=i
विष्णु विष्णु pos=n,comp=y
पद पद pos=n,comp=y
उद्भवाः उद्भव pos=a,g=m,c=1,n=p
नैरृता नैरृत pos=n,g=m,c=1,n=p
यातुधानाः यातुधान pos=n,g=m,c=1,n=p
pos=i
ब्रह्मवेद ब्रह्मवेद pos=n,comp=y
उद्भवाः उद्भव pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p