Original

नैते शक्रेण नान्येन वरुणेन यमेन वा ।शक्यन्ते वशमानेतुं तथैव धनदेन च ॥ ४ ॥

Segmented

न एते शक्रेण न अन्येन वरुणेन यमेन वा शक्यन्ते वशम् आनेतुम् तथा एव धनदेन च

Analysis

Word Lemma Parse
pos=i
एते एतद् pos=n,g=m,c=1,n=p
शक्रेण शक्र pos=n,g=m,c=3,n=s
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
वरुणेन वरुण pos=n,g=m,c=3,n=s
यमेन यम pos=n,g=m,c=3,n=s
वा वा pos=i
शक्यन्ते शक् pos=v,p=3,n=p,l=lat
वशम् वश pos=n,g=m,c=2,n=s
आनेतुम् आनी pos=vi
तथा तथा pos=i
एव एव pos=i
धनदेन धनद pos=n,g=m,c=3,n=s
pos=i