Original

अन्यत्र साधु गच्छावो द्रष्टुं नार्हामि दानवान् ।जानामि तु तथात्मानं दित्सात्मकमलं यथा ॥ १९ ॥

Segmented

अन्यत्र साधु गच्छावो द्रष्टुम् न अर्हामि दानवान् जानामि तु तथा आत्मानम् दित्स आत्म-कमलम् यथा

Analysis

Word Lemma Parse
अन्यत्र अन्यत्र pos=i
साधु साधु pos=a,g=n,c=2,n=s
गच्छावो गम् pos=v,p=1,n=d,l=lat
द्रष्टुम् दृश् pos=vi
pos=i
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
दानवान् दानव pos=n,g=m,c=2,n=p
जानामि ज्ञा pos=v,p=1,n=s,l=lat
तु तु pos=i
तथा तथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दित्स दित्स् pos=v,p=2,n=s,l=lot
आत्म आत्मन् pos=n,comp=y
कमलम् कमल pos=n,g=n,c=2,n=s
यथा यथा pos=i