Original

नित्यानुषक्तवैरा हि भ्रातरो देवदानवाः ।अरिपक्षेण संबन्धं रोचयिष्याम्यहं कथम् ॥ १८ ॥

Segmented

नित्य-अनुषञ्ज्-वैराः हि भ्रातरो देव-दानवाः अरि-पक्षेण संबन्धम् रोचयिष्यामि अहम् कथम्

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
अनुषञ्ज् अनुषञ्ज् pos=va,comp=y,f=part
वैराः वैर pos=n,g=m,c=1,n=p
हि हि pos=i
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
अरि अरि pos=n,comp=y
पक्षेण पक्ष pos=n,g=m,c=3,n=s
संबन्धम् सम्बन्ध pos=n,g=m,c=2,n=s
रोचयिष्यामि रोचय् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i