Original

कण्व उवाच ।मातलिस्त्वब्रवीदेनं भाषमाणं तथाविधम् ।देवर्षे नैव मे कार्यं विप्रियं त्रिदिवौकसाम् ॥ १७ ॥

Segmented

कण्व उवाच मातलिः तु अब्रवीत् एनम् भाषमाणम् तथाविधम् देव-ऋषे न एव मे कार्यम् विप्रियम् त्रिदिवौकसाम्

Analysis

Word Lemma Parse
कण्व कण्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मातलिः मातलि pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
भाषमाणम् भाष् pos=va,g=m,c=2,n=s,f=part
तथाविधम् तथाविध pos=a,g=n,c=2,n=s
देव देव pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
विप्रियम् विप्रिय pos=a,g=n,c=1,n=s
त्रिदिवौकसाम् त्रिदिवौकस् pos=n,g=m,c=6,n=p