Original

मातले कश्चिदत्रापि रुचितस्ते वरो भवेत् ।अथ वान्यां दिशं भूमेर्गच्छाव यदि मन्यसे ॥ १६ ॥

Segmented

मातले कश्चिद् अत्र अपि रुचितः ते वरो भवेत् अथ वा अन्याम् दिशम् भूमेः गच्छाव यदि मन्यसे

Analysis

Word Lemma Parse
मातले मातलि pos=n,g=m,c=8,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अत्र अत्र pos=i
अपि अपि pos=i
रुचितः रुच् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
वरो वर pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
वा वा pos=i
अन्याम् अन्य pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
गच्छाव गम् pos=v,p=1,n=d,l=lot
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat