Original

जलदाभांस्तथा शैलांस्तोयप्रस्रवणान्वितान् ।कामपुष्पफलांश्चैव पादपान्कामचारिणः ॥ १५ ॥

Segmented

जलद-आभान् तथा शैलान् तोय-प्रस्रवण-अन्वितान् काम-पुष्प-फलान् च एव पादपान् काम-चारिणः

Analysis

Word Lemma Parse
जलद जलद pos=n,comp=y
आभान् आभ pos=a,g=m,c=2,n=p
तथा तथा pos=i
शैलान् शैल pos=n,g=m,c=2,n=p
तोय तोय pos=n,comp=y
प्रस्रवण प्रस्रवण pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
काम काम pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
फलान् फल pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पादपान् पादप pos=n,g=m,c=2,n=p
काम काम pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=2,n=p