Original

आक्रीडान्पश्य दैत्यानां तथैव शयनान्युत ।रत्नवन्ति महार्हाणि भाजनान्यासनानि च ॥ १४ ॥

Segmented

आक्रीडान् पश्य दैत्यानाम् तथा एव शयनानि उत रत्नवन्ति महार्हाणि भाजनानि आसनानि च

Analysis

Word Lemma Parse
आक्रीडान् आक्रीड pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
शयनानि शयन pos=n,g=n,c=2,n=p
उत उत pos=i
रत्नवन्ति रत्नवत् pos=a,g=n,c=2,n=p
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
भाजनानि भाजन pos=n,g=n,c=2,n=p
आसनानि आसन pos=n,g=n,c=2,n=p
pos=i