Original

नैतानि शक्यं निर्देष्टुं रूपतो द्रव्यतस्तथा ।गुणतश्चैव सिद्धानि प्रमाणगुणवन्ति च ॥ १३ ॥

Segmented

न एतानि शक्यम् निर्देष्टुम् रूपतो द्रव्यात् तथा गुणात् च एव सिद्धानि प्रमाण-गुणवत् च

Analysis

Word Lemma Parse
pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
शक्यम् शक्य pos=a,g=n,c=1,n=s
निर्देष्टुम् निर्दिश् pos=vi
रूपतो रूप pos=n,g=n,c=5,n=s
द्रव्यात् द्रव्य pos=n,g=n,c=5,n=s
तथा तथा pos=i
गुणात् गुण pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
सिद्धानि सिध् pos=va,g=n,c=2,n=p,f=part
प्रमाण प्रमाण pos=n,comp=y
गुणवत् गुणवत् pos=a,g=n,c=2,n=p
pos=i