Original

सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च ।मणिजालविचित्राणि प्रांशूनि निबिडानि च ॥ १२ ॥

Segmented

सूर्य-रूपाणि च आभान्ति दीप्त-अग्नि-सदृशानि च मणि-जाल-विचित्राणि प्रांशूनि निबिडानि च

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=1,n=p
pos=i
आभान्ति आभा pos=v,p=3,n=p,l=lat
दीप्त दीप् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
सदृशानि सदृश pos=a,g=n,c=1,n=p
pos=i
मणि मणि pos=n,comp=y
जाल जाल pos=n,comp=y
विचित्राणि विचित्र pos=a,g=n,c=1,n=p
प्रांशूनि प्रांशु pos=a,g=n,c=1,n=p
निबिडानि निबिड pos=a,g=n,c=1,n=p
pos=i