Original

वैडूर्यहरितानीव प्रवालरुचिराणि च ।अर्कस्फटिकशुभ्राणि वज्रसारोज्ज्वलानि च ॥ १० ॥

Segmented

वैडूर्य-हरिता इव प्रवाल-रुचिरानि च अर्क-स्फटिक-शुभ्रानि वज्र-सार-उज्ज्वलानि च

Analysis

Word Lemma Parse
वैडूर्य वैडूर्य pos=n,comp=y
हरिता हरित pos=a,g=n,c=1,n=p
इव इव pos=i
प्रवाल प्रवाल pos=n,comp=y
रुचिरानि रुचिर pos=a,g=n,c=1,n=p
pos=i
अर्क अर्क pos=n,comp=y
स्फटिक स्फटिक pos=n,comp=y
शुभ्रानि शुभ्र pos=a,g=n,c=1,n=p
वज्र वज्र pos=n,comp=y
सार सार pos=n,comp=y
उज्ज्वलानि उज्ज्वल pos=a,g=n,c=1,n=p
pos=i