Original

नारद उवाच ।हिरण्यपुरमित्येतत्ख्यातं पुरवरं महत् ।दैत्यानां दानवानां च मायाशतविचारिणाम् ॥ १ ॥

Segmented

नारद उवाच हिरण्यपुरम् इति एतत् ख्यातम् पुर-वरम् महत् दैत्यानाम् दानवानाम् च माया-शत-विचारिन्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हिरण्यपुरम् हिरण्यपुर pos=n,g=n,c=1,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ख्यातम् ख्या pos=va,g=n,c=1,n=s,f=part
पुर पुर pos=n,comp=y
वरम् वर pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
दानवानाम् दानव pos=n,g=m,c=6,n=p
pos=i
माया माया pos=n,comp=y
शत शत pos=n,comp=y
विचारिन् विचारिन् pos=a,g=m,c=6,n=p