Original

अत्र सूर्यांशुभिर्भिन्नाः पातालतलमाश्रिताः ।मृता दिवसतः सूत पुनर्जीवन्ति ते निशि ॥ ९ ॥

Segmented

अत्र सूर्य-अंशुभिः भिन्नाः पाताल-तलम् आश्रिताः मृता दिवसतः सूत पुनः जीवन्ति ते निशि

Analysis

Word Lemma Parse
अत्र अत्र pos=i
सूर्य सूर्य pos=n,comp=y
अंशुभिः अंशु pos=n,g=m,c=3,n=p
भिन्नाः भिद् pos=va,g=m,c=1,n=p,f=part
पाताल पाताल pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
मृता मृ pos=va,g=m,c=1,n=p,f=part
दिवसतः दिवस pos=n,g=m,c=5,n=s
सूत सूत pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
निशि निश् pos=n,g=f,c=7,n=s