Original

अत्र नानाविधाकारास्तिमयो नैकरूपिणः ।अप्सु सोमप्रभां पीत्वा वसन्ति जलचारिणः ॥ ८ ॥

Segmented

अत्र नानाविध-आकाराः तिमि न एक-रूपिणः अप्सु सोम-प्रभाम् पीत्वा वसन्ति जलचारिणः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
नानाविध नानाविध pos=a,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
तिमि तिमि pos=n,g=m,c=1,n=p
pos=i
एक एक pos=n,comp=y
रूपिणः रूपिन् pos=a,g=m,c=1,n=p
अप्सु अप् pos=n,g=n,c=7,n=p
सोम सोम pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
पीत्वा पा pos=vi
वसन्ति वस् pos=v,p=3,n=p,l=lat
जलचारिणः जलचारिन् pos=n,g=m,c=1,n=p