Original

ऐरावतोऽस्मात्सलिलं गृहीत्वा जगतो हितः ।मेघेष्वामुञ्चते शीतं यन्महेन्द्रः प्रवर्षति ॥ ७ ॥

Segmented

ऐरावतो ऽस्मात् सलिलम् गृहीत्वा जगतो हितः मेघेषु आमुञ्चते शीतम् यत् महा-इन्द्रः प्रवर्षति

Analysis

Word Lemma Parse
ऐरावतो ऐरावत pos=n,g=m,c=1,n=s
ऽस्मात् इदम् pos=n,g=m,c=5,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
जगतो जगन्त् pos=n,g=n,c=6,n=s
हितः हित pos=a,g=m,c=1,n=s
मेघेषु मेघ pos=n,g=m,c=7,n=p
आमुञ्चते आमुच् pos=v,p=3,n=s,l=lat
शीतम् शीत pos=a,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रवर्षति प्रवृष् pos=v,p=3,n=s,l=lat