Original

यस्मादत्र समग्रास्ताः पतन्ति जलमूर्तयः ।तस्मात्पातालमित्येतत्ख्यायते पुरमुत्तमम् ॥ ६ ॥

Segmented

यस्माद् अत्र समग्राः ताः पतन्ति जल-मूर्तयः तस्मात् पातालम् इति एतत् ख्यायते पुरम् उत्तमम्

Analysis

Word Lemma Parse
यस्माद् यस्मात् pos=i
अत्र अत्र pos=i
समग्राः समग्र pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
जल जल pos=n,comp=y
मूर्तयः मूर्ति pos=n,g=f,c=1,n=p
तस्मात् तस्मात् pos=i
पातालम् पाताल pos=n,g=n,c=1,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ख्यायते ख्या pos=v,p=3,n=s,l=lat
पुरम् पुर pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s