Original

अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि ।उत्तिष्ठति सुवर्णाभं वार्भिरापूरयञ्जगत् ॥ ५ ॥

Segmented

अत्र दिव्यम् हयशिरः काले पर्वणि पर्वणि उत्तिष्ठति सुवर्ण-आभम् वार्भिः आपूरयञ् जगत्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
हयशिरः हयशिरस् pos=n,g=n,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
उत्तिष्ठति उत्था pos=v,p=3,n=s,l=lat
सुवर्ण सुवर्ण pos=n,comp=y
आभम् आभ pos=a,g=n,c=1,n=s
वार्भिः वार् pos=n,g=n,c=3,n=p
आपूरयञ् आपूरय् pos=va,g=m,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=2,n=s