Original

अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः ।अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते ॥ ४ ॥

Segmented

अत्र अमृतम् सुरैः पीत्वा निहितम् निहत-अरिभिः अतः सोमस्य हानिः च वृद्धिः च एव प्रदृश्यते

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अमृतम् अमृत pos=n,g=n,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
पीत्वा पा pos=vi
निहितम् निधा pos=va,g=n,c=1,n=s,f=part
निहत निहन् pos=va,comp=y,f=part
अरिभिः अरि pos=n,g=m,c=3,n=p
अतः अतस् pos=i
सोमस्य सोम pos=n,g=m,c=6,n=s
हानिः हानि pos=n,g=f,c=1,n=s
pos=i
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat