Original

अत्रासुरोऽग्निः सततं दीप्यते वारिभोजनः ।व्यापारेण धृतात्मानं निबद्धं समबुध्यत ॥ ३ ॥

Segmented

अत्र असुरः ऽग्निः सततम् दीप्यते वारि-भोजनः व्यापारेण धृत-आत्मानम् निबद्धम् समबुध्यत

Analysis

Word Lemma Parse
अत्र अत्र pos=i
असुरः असुर pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
दीप्यते दीप् pos=v,p=3,n=s,l=lat
वारि वारि pos=n,comp=y
भोजनः भोजन pos=n,g=m,c=1,n=s
व्यापारेण व्यापार pos=n,g=m,c=3,n=s
धृत धृ pos=va,comp=y,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
निबद्धम् निबन्ध् pos=va,g=m,c=2,n=s,f=part
समबुध्यत सम्बुध् pos=v,p=3,n=s,l=lan