Original

कण्व उवाच ।मातलिस्त्वब्रवीच्छ्रुत्वा नारदस्याथ भाषितम् ।न मेऽत्र रोचते कश्चिदन्यतो व्रज माचिरम् ॥ २० ॥

Segmented

कण्व उवाच मातलिः तु अब्रवीत् श्रुत्वा नारदस्य अथ भाषितम् न मे ऽत्र रोचते कश्चिद् अन्यतो व्रज माचिरम्

Analysis

Word Lemma Parse
कण्व कण्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मातलिः मातलि pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
श्रुत्वा श्रु pos=vi
नारदस्य नारद pos=n,g=m,c=6,n=s
अथ अथ pos=i
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
pos=i
मे मद् pos=n,g=,c=4,n=s
ऽत्र अत्र pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अन्यतो अन्यतस् pos=i
व्रज व्रज् pos=v,p=2,n=s,l=lot
माचिरम् माचिरम् pos=i