Original

इदमद्भिः समं प्राप्ता ये केचिद्ध्रुवजङ्गमाः ।प्रविशन्तो महानादं नदन्ति भयपीडिताः ॥ २ ॥

Segmented

इदम् अद्भिः समम् प्राप्ता ये केचिद् ध्रुव-जङ्गमाः प्रविशन्तो महा-नादम् नदन्ति भय-पीडिताः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
अद्भिः अप् pos=n,g=n,c=3,n=p
समम् समम् pos=i
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
ध्रुव ध्रुव pos=a,comp=y
जङ्गमाः जङ्गम pos=a,g=m,c=1,n=p
प्रविशन्तो प्रविश् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
नदन्ति नद् pos=v,p=3,n=p,l=lat
भय भय pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part