Original

अतः किल महानग्निरन्तकाले समुत्थितः ।धक्ष्यते मातले सर्वं त्रैलोक्यं सचराचरम् ॥ १९ ॥

Segmented

अतः किल महान् अग्निः अन्तकाले समुत्थितः धक्ष्यते मातले सर्वम् त्रैलोक्यम् सचराचरम्

Analysis

Word Lemma Parse
अतः अतस् pos=i
किल किल pos=i
महान् महत् pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
अन्तकाले अन्तकाल pos=n,g=m,c=7,n=s
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part
धक्ष्यते दह् pos=v,p=3,n=s,l=lrt
मातले मातलि pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
सचराचरम् सचराचर pos=n,g=n,c=2,n=s