Original

नास्य जातिं निसर्गं वा कथ्यमानं शृणोमि वै ।पितरं मातरं वापि नास्य जानाति कश्चन ॥ १८ ॥

Segmented

न अस्य जातिम् निसर्गम् वा कथ्यमानम् शृणोमि वै पितरम् मातरम् वा अपि न अस्य जानाति कश्चन

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जातिम् जाति pos=n,g=f,c=2,n=s
निसर्गम् निसर्ग pos=n,g=m,c=2,n=s
वा वा pos=i
कथ्यमानम् कथय् pos=va,g=m,c=2,n=s,f=part
शृणोमि श्रु pos=v,p=1,n=s,l=lat
वै वै pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
वा वा pos=i
अपि अपि pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s