Original

पश्य यद्यत्र ते कश्चिद्रोचते गुणतो वरः ।वरयिष्याव तं गत्वा यत्नमास्थाय मातले ॥ १६ ॥

Segmented

पश्य यदि अत्र ते कश्चिद् रोचते गुणतो वरः वरयिष्याव तम् गत्वा यत्नम् आस्थाय मातले

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
यदि यदि pos=i
अत्र अत्र pos=i
ते त्वद् pos=n,g=,c=4,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
गुणतो गुण pos=n,g=m,c=5,n=s
वरः वर pos=n,g=m,c=1,n=s
वरयिष्याव वरय् pos=v,p=1,n=d,l=lrn
तम् तद् pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
यत्नम् यत्न pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मातले मातलि pos=n,g=m,c=8,n=s