Original

यत्रतत्रशयो नित्यं येनकेनचिदाशितः ।येनकेनचिदाच्छन्नः स गोव्रत इहोच्यते ॥ १४ ॥

Segmented

यत्रतत्रशयो नित्यम् येन केनचिद् आशितः येन केनचिद् आच्छन्नः स गोव्रत इह उच्यते

Analysis

Word Lemma Parse
यत्रतत्रशयो यत्रतत्रशय pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
येन येन pos=i
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
आशितः आशय् pos=va,g=m,c=1,n=s,f=part
येन येन pos=i
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
आच्छन्नः आच्छद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गोव्रत गोव्रत pos=a,g=m,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat