Original

अत्र गोव्रतिनो विप्राः स्वाध्यायाम्नायकर्शिताः ।त्यक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः ॥ १३ ॥

Segmented

अत्र गोव्रतिनो विप्राः स्वाध्याय-आम्नाय-कर्शिताः त्यक्त-प्राणाः जित-स्वर्गाः निवसन्ति महा-ऋषयः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
गोव्रतिनो गोव्रतिन् pos=a,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
स्वाध्याय स्वाध्याय pos=n,comp=y
आम्नाय आम्नाय pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=m,c=1,n=p,f=part
त्यक्त त्यज् pos=va,comp=y,f=part
प्राणाः प्राण pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
स्वर्गाः स्वर्ग pos=n,g=m,c=1,n=p
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p