Original

अत्र तेऽधर्मनिरता बद्धाः कालेन पीडिताः ।दैतेया निवसन्ति स्म वासवेन हृतश्रियः ॥ ११ ॥

Segmented

अत्र ते अधर्म-निरताः बद्धाः कालेन पीडिताः दैतेया निवसन्ति स्म वासवेन हृत-श्रियः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
अधर्म अधर्म pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
बद्धाः बन्ध् pos=va,g=m,c=1,n=p,f=part
कालेन काल pos=n,g=m,c=3,n=s
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
दैतेया दैतेय pos=n,g=m,c=1,n=p
निवसन्ति निवस् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
वासवेन वासव pos=n,g=m,c=3,n=s
हृत हृ pos=va,comp=y,f=part
श्रियः श्री pos=n,g=m,c=1,n=p