Original

उदये नित्यशश्चात्र चन्द्रमा रश्मिभिर्वृतः ।अमृतं स्पृश्य संस्पर्शात्संजीवयति देहिनः ॥ १० ॥

Segmented

उदये नित्यशस् च अत्र चन्द्रमा रश्मिभिः वृतः अमृतम् स्पृश्य संस्पर्शात् संजीवयति देहिनः

Analysis

Word Lemma Parse
उदये उदय pos=n,g=m,c=7,n=s
नित्यशस् नित्यशस् pos=i
pos=i
अत्र अत्र pos=i
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
अमृतम् अमृत pos=n,g=n,c=2,n=s
स्पृश्य स्पृश् pos=vi
संस्पर्शात् संस्पर्श pos=n,g=m,c=5,n=s
संजीवयति संजीवय् pos=v,p=3,n=s,l=lat
देहिनः देहिन् pos=n,g=m,c=2,n=p