Original

नारदः सर्वभूतानामन्तर्भूमिनिवासिनाम् ।जानंश्चकार व्याख्यानं यन्तुः सर्वमशेषतः ॥ ९ ॥

Segmented

नारदः सर्व-भूतानाम् अन्तः भूमि-निवासिन् जानन् चकार व्याख्यानम् यन्तुः सर्वम् अशेषतः

Analysis

Word Lemma Parse
नारदः नारद pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अन्तः अन्तर् pos=i
भूमि भूमि pos=n,comp=y
निवासिन् निवासिन् pos=a,g=n,c=6,n=p
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
व्याख्यानम् व्याख्यान pos=n,g=n,c=2,n=s
यन्तुः यन्तृ pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अशेषतः अशेषतस् pos=i